Original

तेनासुरा विजिताः सर्व एव तस्य विक्रान्तैर्विजितानीह त्रीणि ।स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम् ॥ १९ ॥

Segmented

तेन असुराः विजिताः सर्व एव तस्य विक्रान्तैः विजितानि इह त्रीणि स देवानाम् मानुषाणाम् पितॄणाम् तम् एव आहुः यज्ञ-विदाम् वितानम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
असुराः असुर pos=n,g=m,c=1,n=p
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विक्रान्तैः विक्रान्त pos=n,g=n,c=3,n=p
विजितानि विजि pos=va,g=n,c=1,n=p,f=part
इह इह pos=i
त्रीणि त्रि pos=n,g=n,c=1,n=p
तद् pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
यज्ञ यज्ञ pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वितानम् वितान pos=n,g=m,c=2,n=s