Original

तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति ।तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य ॥ १७ ॥

Segmented

तस्य भक्षान् विविधान् वेदयन्ति तम् एव आजौ वाहनम् वेदयन्ति तस्य अन्तरिक्षम् पृथिवी दिवम् च सर्वम् वशे तिष्ठति शाश्वतस्य

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भक्षान् भक्ष pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
वाहनम् वाहन pos=n,g=n,c=2,n=s
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
दिवम् दिव pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शाश्वतस्य शाश्वत pos=a,g=m,c=6,n=s