Original

तमध्वरे शंसितारः स्तुवन्ति रथंतरे सामगाश्च स्तुवन्ति ।तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति ॥ १५ ॥

Segmented

तम् अध्वरे शंसितारः स्तुवन्ति रथंतरे सामगाः च स्तुवन्ति तम् ब्राह्मणा ब्रह्म-मन्त्रैः स्तुवन्ति तस्मै हविः अध्वर्यवः कल्पयन्ति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अध्वरे अध्वर pos=n,g=m,c=7,n=s
शंसितारः शंसितृ pos=n,g=m,c=1,n=p
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
रथंतरे रथंतर pos=n,g=n,c=7,n=s
सामगाः सामग pos=n,g=m,c=1,n=p
pos=i
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
तस्मै तद् pos=n,g=m,c=4,n=s
हविः हविस् pos=n,g=n,c=2,n=s
अध्वर्यवः अध्वर्यु pos=n,g=m,c=1,n=p
कल्पयन्ति कल्पय् pos=v,p=3,n=p,l=lat