Original

तं गन्धर्वा अप्सरसश्च नित्यमुपतिष्ठन्ते विबुधानां शतानि ।तं राक्षसाश्च परिसंवहन्ते रायस्पोषः स विजिगीषुरेकः ॥ १४ ॥

Segmented

तम् गन्धर्वा अप्सरसः च नित्यम् उपतिष्ठन्ते विबुधानाम् शतानि तम् राक्षसाः च परिसंवहन्ते रायस्पोषः स विजिगीषुः एकः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
नित्यम् नित्यम् pos=i
उपतिष्ठन्ते उपस्था pos=v,p=3,n=p,l=lat
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
परिसंवहन्ते परिसंवह् pos=v,p=3,n=p,l=lat
रायस्पोषः रायस्पोष pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विजिगीषुः विजिगीषु pos=a,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s