Original

स विश्वकर्मा स च विश्वरूपः स विश्वभृद्विश्वसृग्विश्वजिच्च ।स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ १३ ॥

Segmented

स विश्व-कर्मा स च विश्व-रूपः स विश्व-भृत् विश्व-सृज् विश्व-जित्-च स शूल-भृत् शोणित-भृत् करालस् तम् कर्मभिः विदितम् वै स्तुवन्ति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
सृज् सृज् pos=a,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
जित् जित् pos=a,comp=y
pos=i
तद् pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
करालस् कराल pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat