Original

त्याज्यांस्त्यक्त्वाथासुराणां वधाय कार्याकार्ये कारणं चैव पार्थ ।कृतं करिष्यत्क्रियते च देवो मुहुः सोमं विद्धि च शक्रमेतम् ॥ १२ ॥

Segmented

त्यज् त्यक्त्वा अथ असुराणाम् वधाय कार्य-अकार्ये कारणम् च एव पार्थ कृतम् करिष्यत् क्रियते च देवो मुहुः सोमम् विद्धि च शक्रम् एतम्

Analysis

Word Lemma Parse
त्यज् त्यज् pos=va,g=m,c=2,n=p,f=krtya
त्यक्त्वा त्यज् pos=vi
अथ अथ pos=i
असुराणाम् असुर pos=n,g=m,c=6,n=p
वधाय वध pos=n,g=m,c=4,n=s
कार्य कार्य pos=n,comp=y
अकार्ये अकार्य pos=n,g=n,c=7,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
करिष्यत् कृ pos=va,g=n,c=1,n=s,f=part
क्रियते कृ pos=v,p=3,n=s,l=lat
pos=i
देवो देव pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s