Original

स पूर्वदेवो निजघान दैत्यान्स पूर्वदेवश्च बभूव सम्राट् ।स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चापि गोप्ता ॥ १० ॥

Segmented

स पूर्वदेवो निजघान दैत्यान् स पूर्वदेवः च बभूव सम्राट् स भूतानाम् भावनो भूत-भव्यः स विश्वस्य अस्य जगतः च अपि गोप्ता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूर्वदेवो पूर्वदेव pos=n,g=m,c=1,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पूर्वदेवः पूर्वदेव pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सम्राट् सम्राज् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
भावनो भावन pos=a,g=m,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्यः भू pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
विश्वस्य विश्व pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s