Original

युधिष्ठिर उवाच ।ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् ।कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्राह्मणान् अर्चसे राजन् सततम् संशित-व्रतान् कम् तु कर्म-उदयम् दृष्ट्वा तान् अर्चसि नराधिप

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अर्चसे अर्च् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
संशित संशित pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p
कम् pos=n,g=m,c=2,n=s
तु तु pos=i
कर्म कर्मन् pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अर्चसि अर्च् pos=v,p=2,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s