Original

सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ।सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥ ९ ॥

Segmented

सर्वे वेद-विदः प्राज्ञाः सर्वे च क्रतु-याजिनः सर्वे सत्य-व्रताः च एव सर्वे तुल्या महा-ऋषिभिः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
क्रतु क्रतु pos=n,comp=y
याजिनः याजिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तुल्या तुल्य pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p