Original

स च तान्ब्राह्मणानाह धनी कपवचो यथा ।भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥ ८ ॥

Segmented

स च तान् ब्राह्मणान् आह धनी कप-वचः यथा भवद्भिः सदृशाः सर्वे कपाः किम् इह वर्तते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
धनी धनिन् pos=n,g=m,c=1,n=s
कप कप pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
यथा यथा pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सदृशाः सदृश pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कपाः कप pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat