Original

ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ।तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥ ७ ॥

Segmented

ततः कर्म समारब्धम् ब्राह्मणैः कप-नाशनम् तत् श्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
समारब्धम् समारभ् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
कप कप pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
दूतो दूत pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
धनी धनिन् pos=n,g=m,c=1,n=s
कपैः कप pos=n,g=m,c=3,n=p