Original

ब्रह्मोवाच ।गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः ।प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥ ५ ॥

Segmented

ब्रह्मा उवाच गच्छध्वम् शरणम् विप्रान् आशु स इन्द्राः दिवौकसः प्रसाद्य तान् उभौ लोकौ अवाप्स्यथ यथा पुरा

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
शरणम् शरण pos=n,g=n,c=2,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
आशु आशु pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p
प्रसाद्य प्रसादय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
अवाप्स्यथ अवाप् pos=v,p=2,n=p,l=lrt
यथा यथा pos=i
पुरा पुरा pos=i