Original

देवा ऊचुः ।मदास्यव्यतिषिक्तानामस्माकं लोकपूजित ।च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥ ४ ॥

Segmented

देवा ऊचुः मद्-आस्य-व्यतिषिक्तानाम् अस्माकम् लोक-पूजित च्यवनेन हृता भूमिः कपैः च अपि दिवम् प्रभो

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
मद् मद् pos=n,comp=y
आस्य आस्य pos=n,comp=y
व्यतिषिक्तानाम् व्यतिसिच् pos=va,g=m,c=6,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
लोक लोक pos=n,comp=y
पूजित पूजय् pos=va,g=m,c=8,n=s,f=part
च्यवनेन च्यवन pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
कपैः कप pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
दिवम् दिव pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s