Original

उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् ।शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥ ३ ॥

Segmented

उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताः अभवन् शोक-आर्ताः च महात्मानम् ब्रह्माणम् शरणम् ययुः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
हृतौ हृ pos=va,g=m,c=2,n=d,f=part
मत्वा मन् pos=vi
ते तद् pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit