Original

वायुरुवाच ।ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च ।भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ २३ ॥

Segmented

वायुः उवाच ब्राह्मणान् क्षत्र-धर्मेण पालयस्व इन्द्रियाणि च भृगुभ्यः ते भयम् घोरम् तत् तु कालाद् भविष्यति

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयस्व पालय् pos=v,p=2,n=s,l=lot
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
pos=i
भृगुभ्यः भृगु pos=n,g=m,c=5,n=p
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
कालाद् काल pos=n,g=m,c=5,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt