Original

अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः ।त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ॥ २२ ॥

Segmented

अहो ब्राह्मण-कर्माणि यथा मारुत तत्त्वतः त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह

Analysis

Word Lemma Parse
अहो अहो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यथा यथा pos=i
मारुत मारुत pos=n,g=m,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
प्रयतेन प्रयम् pos=va,g=m,c=3,n=s,f=part
pos=i