Original

मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः ।तदेयं च्यवनेनेह हृता तेषां वसुंधरा ॥ २ ॥

Segmented

मत् अस्य आस्यम् अनुप्राप्ता यदा स इन्द्राः दिवौकसः तदा इयम् च्यवनेन इह हृता तेषाम् वसुंधरा

Analysis

Word Lemma Parse
मत् मद् pos=n,g=,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=m,c=1,n=p,f=part
यदा यदा pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
तदा तदा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
च्यवनेन च्यवन pos=n,g=m,c=3,n=s
इह इह pos=i
हृता हृ pos=va,g=f,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s