Original

इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत ।प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥ १९ ॥

Segmented

इति उक्त-वचनम् वायुम् अर्जुनः प्रत्यभाषत प्रतिपूज्य महा-बाहो यत् तत् शृणु नराधिप

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनम् वचन pos=n,g=m,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
प्रतिपूज्य प्रतिपूजय् pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s