Original

तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः ।अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ १८ ॥

Segmented

तेषाम् तेजः तथा वीर्यम् देवानाम् ववृधे ततः अवाप्नुवन् च अमर-त्वम् त्रिषु लोकेषु पूजितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तेजः तेजस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
ववृधे वृध् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan
pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पूजितम् पूजय् pos=va,g=n,c=2,n=s,f=part