Original

ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः ।नभसीव यथाभ्राणि व्यराजन्त नराधिप ।प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ॥ १७ ॥

Segmented

ब्रह्म-सृष्टाः हव्यभुजः कपान् भुक्त्वा सनातनाः नभसि इव यथा अभ्राणि व्यराजन्त नराधिप प्रशशंसुः द्विजान् च एव ब्रह्माणम् च यशस्विनम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
हव्यभुजः हव्यभुज् pos=n,g=m,c=1,n=p
कपान् कप pos=n,g=m,c=2,n=p
भुक्त्वा भुज् pos=vi
सनातनाः सनातन pos=a,g=m,c=1,n=p
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
यथा यथा pos=i
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
नराधिप नराधिप pos=n,g=m,c=8,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s