Original

समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः ।व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥ १६ ॥

Segmented

समुदग्र-ध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः व्यसृजन् ज्वलितान् अग्नीन् कपानाम् प्राण-नाशनान्

Analysis

Word Lemma Parse
समुदग्र समुदग्र pos=a,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कपान् कप pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
व्यसृजन् विसृज् pos=v,p=3,n=p,l=lan
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
कपानाम् कप pos=n,g=m,c=6,n=p
प्राण प्राण pos=n,comp=y
नाशनान् नाशन pos=a,g=m,c=2,n=p