Original

धनी गत्वा कपानाह न वो विप्राः प्रियंकराः ।गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ॥ १५ ॥

Segmented

धनी गत्वा कपान् आह न वो विप्राः प्रियंकराः गृहीत्वा अस्त्राणि अथो विप्रान् कपाः सर्वे समाद्रवन्

Analysis

Word Lemma Parse
धनी धनिन् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
कपान् कप pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
pos=i
वो त्वद् pos=n,g=,c=6,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
प्रियंकराः प्रियंकर pos=a,g=m,c=1,n=p
गृहीत्वा ग्रह् pos=vi
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अथो अथो pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
कपाः कप pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan