Original

ब्राह्मणा ऊचुः ।कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः ।तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥ १४ ॥

Segmented

ब्राह्मणा ऊचुः कपान् वयम् विजेष्यामो ये देवाः ते वयम् स्मृताः तस्माद् वध्याः कपैः नः धनिन् याहि यथागतम्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
कपान् कप pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
विजेष्यामो विजि pos=v,p=1,n=p,l=lrt
ये यद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
तस्माद् तस्मात् pos=i
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
कपैः कप pos=n,g=m,c=8,n=s
नः मद् pos=n,g=,c=6,n=p
धनिन् धनिन् pos=n,g=m,c=8,n=s
याहि या pos=v,p=2,n=s,l=lot
यथागतम् यथागत pos=a,g=m,c=2,n=s