Original

उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् ।अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥ १२ ॥

Segmented

उपेत्य शकटैः यान्ति न सेवन्ति रजस्वलाम् अ भुक्तवत्सु न अश्नन्ति दिवा च एव न शेरते

Analysis

Word Lemma Parse
उपेत्य उपे pos=vi
शकटैः शकट pos=n,g=n,c=3,n=p
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
सेवन्ति सेव् pos=v,p=3,n=p,l=lat
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
pos=i
भुक्तवत्सु भुज् pos=va,g=m,c=7,n=p,f=part
pos=i
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
दिवा दिव् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
pos=i
शेरते शी pos=v,p=3,n=p,l=lat