Original

दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः ।सर्वे च नियतात्मानो बालानां संविभागिनः ॥ ११ ॥

Segmented

दीप्तम् अग्निम् जुह्वति च गुरूणाम् वचने स्थिताः सर्वे च नियमित-आत्मानः बालानाम् संविभागिनः

Analysis

Word Lemma Parse
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जुह्वति हु pos=v,p=3,n=p,l=lat
pos=i
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
वचने वचन pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
नियमित नियम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
बालानाम् बाल pos=n,g=m,c=6,n=p
संविभागिनः संविभागिन् pos=a,g=m,c=1,n=p