Original

श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ।वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥ १० ॥

Segmented

श्रीः च एव रमते तेषु धारयन्ति श्रियम् च ते वृथा दारान् न गच्छन्ति वृथामांसम् न भुञ्जते

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
रमते रम् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
दारान् दार pos=n,g=m,c=2,n=p
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat