Original

भीष्म उवाच ।तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः ।शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥ १ ॥

Segmented

भीष्म उवाच तूष्णीम् आसीद् अर्जुनः तु पवनः तु अब्रवीत् पुनः शृणु मे ब्राह्मणेषु एव मुख्यम् कर्म जनाधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
पवनः पवन pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
एव एव pos=i
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s