Original

दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव ।प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ ९ ॥

Segmented

दृष्ट्वा न अति प्रभम् सोमम् तथा सूर्यम् च पार्थिव प्रकाशम् अकरोद् अत्रिः तपसा स्वेन संयुगे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
अति अति pos=i
प्रभम् प्रभा pos=n,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
तथा तथा pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
अत्रिः अत्रि pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s