Original

एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी ।अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ॥ ८ ॥

Segmented

एवम् उक्तवान् तदा अत्रिः तु तमः-नुद् अभवत् शशी अपश्यत् सौम्य-भावम् च सूर्यस्य प्रतिदर्शनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
तु तु pos=i
तमः तमस् pos=n,comp=y
नुद् नुद् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शशी शशिन् pos=n,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सौम्य सौम्य pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
प्रतिदर्शनम् प्रतिदर्शन pos=n,g=n,c=2,n=s