Original

कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव ।तिमिरघ्नश्च सविता दस्युहा चैव नो भव ॥ ७ ॥

Segmented

कथम् रक्षामि भवतः ते अब्रुवन् चन्द्रमाः भव तिमिर-घ्नः च सविता दस्यु-हा च एव नो भव

Analysis

Word Lemma Parse
कथम् कथम् pos=i
रक्षामि रक्ष् pos=v,p=1,n=s,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
तिमिर तिमिर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
दस्यु दस्यु pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
भव भू pos=v,p=2,n=s,l=lot