Original

वयं वध्यामहे चापि शत्रुभिस्तमसावृते ।नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥ ६ ॥

Segmented

वयम् वध्यामहे च अपि शत्रुभिः तमसा आवृते न अधिगच्छाम शान्तिम् च भयात् त्रायस्व नः प्रभो

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
वध्यामहे वध् pos=v,p=1,n=p,l=lat
pos=i
अपि अपि pos=i
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
pos=i
अधिगच्छाम अधिगम् pos=v,p=1,n=p,l=lot
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
प्रभो प्रभु pos=a,g=m,c=8,n=s