Original

अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् ।असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ ५ ॥

Segmented

अथ एनम् अब्रुवन् देवाः शान्त-क्रोधम् जित-इन्द्रियम् असुरैः इषुभिः विद्धौ चन्द्र-आदित्यौ इमौ उभौ

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
शान्त शम् pos=va,comp=y,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
असुरैः असुर pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
विद्धौ व्यध् pos=va,g=m,c=1,n=d,f=part
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d