Original

असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः ।अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ॥ ४ ॥

Segmented

असुरैः वध्यमानाः ते क्षीण-प्राणाः दिवौकसः अपश्यन्त तपस्यन्तम् अत्रिम् विप्रम् महा-वने

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्षीण क्षि pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
तपस्यन्तम् तपस्य् pos=va,g=m,c=2,n=s,f=part
अत्रिम् अत्रि pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s