Original

एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् ।ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ॥ ३० ॥

Segmented

एतत् ते च्यवनस्य अपि कर्म राजन् प्रकीर्तितम् ब्रवीमि अहम् ब्रूहि वा त्वम् च्यवनात् क्षत्रियम् वरम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
अपि अपि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रकीर्तितम् प्रकीर्तय् pos=va,g=n,c=1,n=s,f=part
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
च्यवनात् च्यवन pos=n,g=m,c=5,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s