Original

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः ।देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ ३ ॥

Segmented

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः देवा नृपति-शार्दूल सह एव बलिभिः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
तमसा तमस् pos=n,g=n,c=3,n=s
ग्रस्ता ग्रस् pos=va,g=m,c=1,n=p,f=part
निहन्यन्ते निहन् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दानवैः दानव pos=n,g=m,c=3,n=p
देवा देव pos=n,g=m,c=1,n=p
नृपति नृपति pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सह सह pos=i
एव एव pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
तदा तदा pos=i