Original

एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः ।तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥ २९ ॥

Segmented

एतैः दोषैः नरो राजन् क्षयम् याति न संशयः तस्माद् एतान् नरः नित्यम् दूरतः परिवर्जयेत्

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
दोषैः दोष pos=n,g=m,c=3,n=p
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
नरः नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दूरतः दूरतस् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin