Original

ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ।अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ॥ २८ ॥

Segmented

ततः प्रत्याहरत् कर्म मदम् च व्यभजत् मुनिः अक्षेषु मृगयायाम् च पाने स्त्रीषु च वीर्यवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्याहरत् प्रत्याहृ pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
pos=i
व्यभजत् विभज् pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
अक्षेषु अक्ष pos=n,g=m,c=7,n=p
मृगयायाम् मृगया pos=n,g=f,c=7,n=s
pos=i
पाने पान pos=n,g=n,c=7,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s