Original

ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ।च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ॥ २७ ॥

Segmented

ततः स प्रणतः शक्रः चकार च्यवनस्य तत् च्यवनः कृतः तौ च अपि अश्विनौ सोम-पीथिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
सोम सोम pos=n,comp=y
पीथिनः पीथिन् pos=a,g=m,c=2,n=d