Original

ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा ।अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ।अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ॥ २६ ॥

Segmented

ते संमन्त्र्य ततो देवा मद्-अस्य आस्य-गताः तदा अब्रुवन् सहिताः शक्रम् प्रणम अस्मै द्विजातये अश्विभ्याम् सह सोमम् च पिबामो विगत-ज्वराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
संमन्त्र्य सम्मन्त्रय् pos=vi
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अस्य इदम् pos=n,g=m,c=6,n=s
आस्य आस्य pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
शक्रम् शक्र pos=n,g=m,c=2,n=s
प्रणम प्रणम् pos=v,p=2,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
सह सह pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
pos=i
पिबामो पा pos=v,p=1,n=p,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p