Original

जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ।तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ २५ ॥

Segmented

जिह्वा-मूले स्थिताः तस्य सर्वे देवाः स वासवाः तिमेः आस्यम् अनुप्राप्ता यथा मत्स्या महा-अर्णवे

Analysis

Word Lemma Parse
जिह्वा जिह्वा pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
तिमेः तिमि pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s