Original

तस्य दन्तसहस्रं तु बभूव शतयोजनम् ।द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ।हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ॥ २४ ॥

Segmented

तस्य दन्त-सहस्रम् तु बभूव शत-योजनम् द्वि-योजन-शताः तस्य दंष्ट्राः परम-दारुणाः हनुः तस्य भवत् भूमौ एकः च अस्य अस्पृशत् दिवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दन्त दन्त pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=1,n=s
द्वि द्वि pos=n,comp=y
योजन योजन pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
दारुणाः दारुण pos=a,g=m,c=1,n=p
हनुः हनु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s