Original

अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह ।मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ॥ २३ ॥

Segmented

अथ इन्द्रस्य महा-घोरम् सो असृजत् शत्रुम् एव ह मदम् मन्त्र-आहुति-मयम् व्यात्त-आस्यम् महा-मुनिः

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
मदम् मद pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
आहुति आहुति pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s