Original

तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः ।अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ॥ २२ ॥

Segmented

तम् आपतन्तम् दृष्ट्वा एव च्यवनः तपसा अन्वितः अद्भिः सिक्त्वा अस्तम्भयत् तम् स वज्रम् सह पर्वतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
सिक्त्वा सिच् pos=vi
अस्तम्भयत् स्तम्भय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
सह सह pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s