Original

तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः ।उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ।तथा वज्रेण भगवानमर्षाकुललोचनः ॥ २१ ॥

Segmented

तत् तु कर्म समारब्धम् दृष्ट्वा इन्द्रः क्रोध-मूर्छितः उद्यम्य विपुलम् शैलम् च्यवनम् समुपाद्रवत् तथा वज्रेण भगवान् अमर्ष-आकुल-लोचनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
समारब्धम् समारभ् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
उद्यम्य उद्यम् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan
तथा तथा pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
आकुल आकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s