Original

ततः कर्म समारब्धं हिताय सहसाश्विनोः ।च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ॥ २० ॥

Segmented

ततः कर्म समारब्धम् हिताय सहसा अश्विनोः च्यवनेन ततो मन्त्रैः अभिभूताः सुराः अभवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
समारब्धम् समारभ् pos=va,g=n,c=1,n=s,f=part
हिताय हित pos=n,g=n,c=4,n=s
सहसा सहसा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
च्यवनेन च्यवन pos=n,g=m,c=3,n=s
ततो ततस् pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan