Original

घोरे तमस्ययुध्यन्त सहिता देवदानवाः ।अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ २ ॥

Segmented

घोरे तमसि अयुध्यन्त सहिता देव-दानवाः अविध्यत शरैः तत्र स्वर्भानुः सोम-भास्करौ

Analysis

Word Lemma Parse
घोरे घोर pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
सोम सोम pos=n,comp=y
भास्करौ भास्कर pos=n,g=m,c=2,n=d