Original

अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत ।पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ १८ ॥

Segmented

अश्विभ्याम् सह न इच्छामः पातुम् सोमम् महा-व्रत पिबन्तु अन्ये यथाकामम् न अहम् पातुम् इह उत्सहे

Analysis

Word Lemma Parse
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
सह सह pos=i
pos=i
इच्छामः इष् pos=v,p=1,n=p,l=lat
पातुम् पा pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
व्रत व्रत pos=n,g=m,c=8,n=s
पिबन्तु पा pos=v,p=3,n=p,l=lot
अन्ये अन्य pos=n,g=m,c=1,n=p
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पातुम् पा pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat