Original

इन्द्र उवाच ।अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् ।देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥ १७ ॥

Segmented

इन्द्र उवाच अस्माभिः वर्जितौ एतौ भवेताम् सोमपौ कथम् देवैः न संमितौ एतौ तस्मात् मा एवम् वदस्व नः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माभिः मद् pos=n,g=,c=3,n=p
वर्जितौ वर्जय् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
भवेताम् भू pos=v,p=3,n=d,l=vidhilin
सोमपौ सोमप pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
संमितौ संमा pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
तस्मात् तस्मात् pos=i
मा मा pos=i
एवम् एवम् pos=i
वदस्व वद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p