Original

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् ।प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ॥ १६ ॥

Segmented

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् प्रोवाच सहितम् देवैः सोमपौ अश्विनौ कुरु

Analysis

Word Lemma Parse
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
प्रतिसंश्रुत्य प्रतिसंश्रु pos=vi
च्यवनः च्यवन pos=n,g=m,c=1,n=s
पाकशासनम् पाकशासन pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
सहितम् सहित pos=a,g=m,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
सोमपौ सोमप pos=n,g=m,c=2,n=d
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
कुरु कृ pos=v,p=2,n=s,l=lot