Original

अद्वितीयेन मुनिना जपता चर्मवाससा ।फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ॥ १३ ॥

Segmented

अद्वितीयेन मुनिना जपता चर्म-वाससा फल-भक्षेण राज-ऋषे पश्य कर्म अत्रिणा कृतम्

Analysis

Word Lemma Parse
अद्वितीयेन अद्वितीय pos=a,g=m,c=3,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
जपता जप् pos=va,g=m,c=3,n=s,f=part
चर्म चर्मन् pos=n,comp=y
वाससा वासस् pos=n,g=m,c=3,n=s
फल फल pos=n,comp=y
भक्षेण भक्ष pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
अत्रिणा अत्रि pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part